E 1774-3(4) Svalpākṣarābhagavatīprajñāpāramitānāmadhāraṇī

Manuscript culture infobox

Filmed in: E 1774/3
Title: {{{title}}}
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks: the title is missing in the Preliminary Title List


Reel No. E 1774-3

Title Svalpākṣarābhagavatīprajñāpāramitānāmadhāraṇī

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 4 (fol. 47r1‒50r4)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

«Beginning:»

❖ oṃ namo bhagavatyai āryyaprajñāpāramitāyai || evam mayā śru(ta)m ekasmiṃ samaye bhagavān rājagṛhe viharasti sma || gṛddhakuṭe parvvate mahatā bhikṣusaṃghena sārddham arddhatrayodaśabhir bhikṣuśatair anekaiś ca bodhisatvakoṭīṃ niyutaśatasahasraiḥ śakrabra[[hma]]lokapālapramukhair anenakaiś ca devakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛtaḥ śrīratnagarbhasiṃhāsane niṣarṇṇo(!) bhagavān dharmma(!) deśayati sma ||

(fol. 47r1‒3)


«End:»

āścaryyabhagavann āścaryyasugata yāvad eva bhagavatā sarvvasatvahitāya sukhāya dharmmaparyyāyo deśitaḥ | maṃnda(!) puṇyānāṃ satvānāṃ hitāya sukhāya ceti || || idam avocaṭ(!) bhagavān āttamanās te ca bhikṣavas te ca bo[[dhi]]satvā mahāsatvā sā ca sarvāvatī parṣat sadevamāṇuṣāsuragandharvvaś ca loko bhagavato bhāṣitam abhyanandann iti || ○ || ○ || ○ || ○ || ○ || ○ || ○ ||

(fol. 49v6–50r3)


«Colophon:»

āryyasvalpākṣarābhagavatīprajñāpāramitānāmadhāraṇī samāpta(!) || āryyanāgājjuna(!)pādaiḥ pātālād uddhṛtā iti || || ye dharmā hetuprabhā(!)<ref>The rest of the stanza is omitted.</ref>

(fol. 50r3–4)

<references/>


Microfilm Details

Reel No. E 1774-3(4)

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 30-10-2012