E 1774-3(4) Svalpākṣarābhagavatīprajñāpāramitānāmadhāraṇī
Manuscript culture infobox
Filmed in: E 1774/3
Title: {{{title}}}
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks: the title is missing in the Preliminary Title List
Reel No. E 1774-3
Title Svalpākṣarābhagavatīprajñāpāramitānāmadhāraṇī
Subject Bauddha
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 27.6 x 8.2 cm
Folios 4 (fol. 47r1‒50r4)
Lines per Folio 6
Foliation figures in the middle right-hand margins of the verso
Owner / Deliverer Dharmaratnavajradharya (Kathmandu)
Accession No. E 34242
Manuscript Features
Excerpts
«Beginning:»
❖ oṃ namo bhagavatyai āryyaprajñāpāramitāyai || evam mayā śru(ta)m ekasmiṃ samaye bhagavān rājagṛhe viharasti sma || gṛddhakuṭe parvvate mahatā bhikṣusaṃghena sārddham arddhatrayodaśabhir bhikṣuśatair anekaiś ca bodhisatvakoṭīṃ niyutaśatasahasraiḥ śakrabra[[hma]]lokapālapramukhair anenakaiś ca devakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛtaḥ śrīratnagarbhasiṃhāsane niṣarṇṇo(!) bhagavān dharmma(!) deśayati sma ||
(fol. 47r1‒3)
«End:»
āścaryyabhagavann āścaryyasugata yāvad eva bhagavatā sarvvasatvahitāya sukhāya dharmmaparyyāyo deśitaḥ | maṃnda(!) puṇyānāṃ satvānāṃ hitāya sukhāya ceti || || idam avocaṭ(!) bhagavān āttamanās te ca bhikṣavas te ca bo[[dhi]]satvā mahāsatvā sā ca sarvāvatī parṣat sadevamāṇuṣāsuragandharvvaś ca loko bhagavato bhāṣitam abhyanandann iti || ○ || ○ || ○ || ○ || ○ || ○ || ○ ||
(fol. 49v6–50r3)
«Colophon:»
āryyasvalpākṣarābhagavatīprajñāpāramitānāmadhāraṇī samāpta(!) || āryyanāgājjuna(!)pādaiḥ pātālād uddhṛtā iti || || ye dharmā hetuprabhā(!)<ref>The rest of the stanza is omitted.</ref>
(fol. 50r3–4)
<references/>
Microfilm Details
Reel No. E 1774-3(4)
Date of Filming 08-03-1985
Exposures 213
Used Copy Berlin
Type of Film negative
Catalogued by AN
Date 30-10-2012